Original

नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः ।न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ॥ २३ ॥

Segmented

न अलसाः प्राप्नुवन्ति अर्थान् न क्लीबा न च मानिनः न च लोक-रवात् भीता न च शश्वत् प्रतीक्षिणः

Analysis

Word Lemma Parse
pos=i
अलसाः अलस pos=a,g=m,c=1,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
क्लीबा क्लीब pos=a,g=m,c=1,n=p
pos=i
pos=i
मानिनः मानिन् pos=a,g=m,c=1,n=p
pos=i
pos=i
लोक लोक pos=n,comp=y
रवात् रव pos=n,g=m,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
शश्वत् शश्वत् pos=i
प्रतीक्षिणः प्रतीक्षिन् pos=a,g=m,c=1,n=p