Original

उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् ।कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् ॥ २२ ॥

Segmented

उत्थाय उत्थाय गच्छेत् च नित्य-युक्तः रिपोः गृहान् कुशलम् च अपि पृच्छेत यदि अपि अकुशलम् भवेत्

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
उत्थाय उत्था pos=vi
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
pos=i
नित्य नित्य pos=a,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
रिपोः रिपु pos=n,g=m,c=6,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
पृच्छेत प्रच्छ् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
अपि अपि pos=i
अकुशलम् अकुशल pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin