Original

कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः ।व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् ॥ २१ ॥

Segmented

कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः व्याडस्य भक्ति-चित्रस्य यत् श्रेष्ठम् तत् समाचरेत्

Analysis

Word Lemma Parse
कोकिलस्य कोकिल pos=n,g=m,c=6,n=s
वराहस्य वराह pos=n,g=m,c=6,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
शून्यस्य शून्य pos=a,g=n,c=6,n=s
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s
व्याडस्य व्याड pos=n,g=m,c=6,n=s
भक्ति भक्ति pos=n,comp=y
चित्रस्य चित्र pos=a,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin