Original

नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् ।अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ।तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ २० ॥

Segmented

न अनर्थकेन अर्थवत्-त्वम् कृतघ्नेन समाचरेत् अर्थे तु शक्यते भोक्तुम् कृत-कार्यः ऽवमन्यते तस्मात् सर्वाणि कार्याणि स अवशेषानि कारयेत्

Analysis

Word Lemma Parse
pos=i
अनर्थकेन अनर्थक pos=a,g=m,c=3,n=s
अर्थवत् अर्थवत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कृतघ्नेन कृतघ्न pos=a,g=m,c=3,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
अर्थे अर्थ pos=n,g=m,c=7,n=s
तु तु pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
भोक्तुम् भुज् pos=vi
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कार्याणि कार्य pos=n,g=n,c=2,n=p
pos=i
अवशेषानि अवशेष pos=n,g=n,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin