Original

भीष्म उवाच ।हन्त ते कथयिष्यामि नीतिमापत्सु भारत ।उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥ २ ॥

Segmented

भीष्म उवाच हन्त ते कथयिष्यामि नीतिम् आपत्सु भारत उत्सृज्य अपि घृणाम् काले यथा वर्तेत भूमिपः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
नीतिम् नीति pos=n,g=f,c=2,n=s
आपत्सु आपद् pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
उत्सृज्य उत्सृज् pos=vi
अपि अपि pos=i
घृणाम् घृणा pos=n,g=f,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
भूमिपः भूमिप pos=n,g=m,c=1,n=s