Original

मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् ॥ १९ ॥

Segmented

मुहूर्तम् अपि राज-इन्द्र तिन्दुक-अलात-वत् ज्वलेत् न तुष-अग्निः इवानर्चिः नरः चिरम्

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तिन्दुक तिन्दुक pos=n,comp=y
अलात अलात pos=n,comp=y
वत् वत् pos=i
ज्वलेत् ज्वल् pos=v,p=3,n=s,l=vidhilin
pos=i
तुष तुष pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इवानर्चिः धूमाय् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i