Original

वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः ।अथैनमागते काले भिन्द्याद्घटमिवाश्मनि ॥ १८ ॥

Segmented

वहेद् अमित्रम् स्कन्धेन यावत् काल-विपर्ययः अथ एनम् आगते काले भिन्द्याद् घटम् इव अश्मनि

Analysis

Word Lemma Parse
वहेद् वह् pos=v,p=3,n=s,l=vidhilin
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
स्कन्धेन स्कन्ध pos=n,g=m,c=3,n=s
यावत् यावत् pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
भिन्द्याद् भिद् pos=v,p=3,n=s,l=vidhilin
घटम् घट pos=n,g=m,c=2,n=s
इव इव pos=i
अश्मनि अश्मन् pos=n,g=m,c=7,n=s