Original

अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥ १७ ॥

Segmented

अञ्जलिम् शपथम् सान्त्वम् प्रणम्य शिरसा वदेत् अश्रु-प्रपातनम् च एव कर्तव्यम् भूतिम् इच्छता

Analysis

Word Lemma Parse
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
शपथम् शपथ pos=n,g=m,c=2,n=s
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
अश्रु अश्रु pos=n,comp=y
प्रपातनम् प्रपातन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part