Original

यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् ।अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥ १६ ॥

Segmented

यस्य बुद्धिम् परिभवेत् तम् अतीतेन सान्त्वयेत् अनागतेन दुष्प्रज्ञम् प्रत्युत्पन्नेन पण्डितम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
परिभवेत् परिभू pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
अतीतेन अती pos=va,g=n,c=3,n=s,f=part
सान्त्वयेत् सान्त्वय् pos=v,p=3,n=s,l=vidhilin
अनागतेन अनागत pos=a,g=n,c=3,n=s
दुष्प्रज्ञम् दुष्प्रज्ञ pos=a,g=m,c=2,n=s
प्रत्युत्पन्नेन प्रत्युत्पद् pos=va,g=n,c=3,n=s,f=part
पण्डितम् पण्डित pos=n,g=m,c=2,n=s