Original

शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् ।नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥ १५ ॥

Segmented

शत्रुम् च मित्र-रूपेण सान्त्वेन एव अभिसान्त्वयेत् नित्यशस् च उद्विजेत् तस्मात् सर्पाद् वेश्म-गतात् इव

Analysis

Word Lemma Parse
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
pos=i
मित्र मित्र pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
एव एव pos=i
अभिसान्त्वयेत् अभिसान्त्वय् pos=v,p=3,n=s,l=vidhilin
नित्यशस् नित्यशस् pos=i
pos=i
उद्विजेत् उद्विज् pos=v,p=3,n=s,l=vidhilin
तस्मात् तद् pos=n,g=m,c=5,n=s
सर्पाद् सर्प pos=n,g=m,c=5,n=s
वेश्म वेश्मन् pos=n,comp=y
गतात् गम् pos=va,g=m,c=5,n=s,f=part
इव इव pos=i