Original

सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत् ।अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः ॥ १४ ॥

Segmented

सपत्न-सहिते कार्ये कृत्वा संधिम् न विश्वसेत् अपक्रामेत् ततः क्षिप्रम् कृत-कार्यः विचक्षणः

Analysis

Word Lemma Parse
सपत्न सपत्न pos=n,comp=y
सहिते सहित pos=a,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
संधिम् संधि pos=n,g=m,c=2,n=s
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
अपक्रामेत् अपक्रम् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s