Original

वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥ १३ ॥

Segmented

वाच्-मात्रेण विनीतः स्यात् हृदयेन यथा क्षुरः श्लक्ष्ण-पूर्व-अभिभाषी च काम-क्रोधौ विवर्जयेत्

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
हृदयेन हृदय pos=n,g=n,c=3,n=s
यथा यथा pos=i
क्षुरः क्षुर pos=n,g=m,c=1,n=s
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
पूर्व पूर्व pos=n,comp=y
अभिभाषी अभिभाषिन् pos=a,g=m,c=1,n=s
pos=i
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin