Original

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।आपदां पदकालेषु कुर्वीत न विचारयेत् ॥ १२ ॥

Segmented

सु मन्त्रितम् सु विक्रान्तम् सु युद्धम् सु पलायितम् आपदाम् पद-कालेषु कुर्वीत न विचारयेत्

Analysis

Word Lemma Parse
सु सु pos=i
मन्त्रितम् मन्त्रय् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
विक्रान्तम् विक्रम् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
युद्धम् युध् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
पलायितम् पलायित pos=a,g=n,c=2,n=s
आपदाम् आपद् pos=n,g=f,c=6,n=p
पद पद pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
pos=i
विचारयेत् विचारय् pos=v,p=3,n=s,l=vidhilin