Original

मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः ।ततः सहायान्पक्षं च सर्वमेवानुसारयेत् ॥ ११ ॥

Segmented

मूलम् एव आदितस् छिन्द्यात् पर-पक्षस्य पण्डितः ततः सहायान् पक्षम् च सर्वम् एव अनुसारयेत्

Analysis

Word Lemma Parse
मूलम् मूल pos=n,g=n,c=2,n=s
एव एव pos=i
आदितस् आदितस् pos=i
छिन्द्यात् छिद् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s
ततः ततस् pos=i
सहायान् सहाय pos=n,g=m,c=2,n=p
पक्षम् पक्ष pos=n,g=m,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
एव एव pos=i
अनुसारयेत् अनुसारय् pos=v,p=3,n=s,l=vidhilin