Original

छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः ।कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥ १० ॥

Segmented

छिन्न-मूले हि अधिष्ठाने सर्वे तद्-जीविन् हताः कथम् हि शाखाः तिष्ठेयुः छिन्न-मूले वनस्पतौ

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
मूले मूल pos=n,g=n,c=7,n=s
हि हि pos=i
अधिष्ठाने अधिष्ठान pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
हि हि pos=i
शाखाः शाखा pos=n,g=f,c=1,n=p
तिष्ठेयुः स्था pos=v,p=3,n=p,l=vidhilin
छिन्न छिद् pos=va,comp=y,f=part
मूले मूल pos=n,g=m,c=7,n=s
वनस्पतौ वनस्पति pos=n,g=m,c=7,n=s