Original

युधिष्ठिर उवाच ।युगक्षयात्परिक्षीणे धर्मे लोके च भारत ।दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच युग-क्षयतः परिक्षीणे धर्मे लोके च भारत दस्युभिः पीड्यमाने च कथम् स्थेयम् पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युग युग pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
परिक्षीणे परिक्षि pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
पीड्यमाने पीडय् pos=va,g=m,c=7,n=s,f=part
pos=i
कथम् कथम् pos=i
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
पितामह पितामह pos=n,g=m,c=8,n=s