Original

पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः ।सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥ ९९ ॥

Segmented

पिता माता गुरुः गोप्ता वह्निः वैश्रवणो यमः सप्त राज्ञो गुणान् एतान् मनुः आह प्रजापतिः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
मनुः मनु pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s