Original

दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा ।स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥ ९८ ॥

Segmented

दत्त्वा अभयम् यः स्म राजा प्रमाणम् कुरुते सदा स सर्व-सुख-कृत् ज्ञेयः प्रजा धर्मेण पालयन्

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
अभयम् अभय pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
सदा सदा pos=i
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सुख सुख pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part