Original

बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत् ।न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥ ९६ ॥

Segmented

बलि-षः-भागम् उद्धृत्य बलिम् तम् उपयोजयेत् न रक्षति प्रजाः सम्यग् यः स पार्थिव-तस्करः

Analysis

Word Lemma Parse
बलि बलि pos=n,comp=y
षः षष् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
उद्धृत्य उद्धृ pos=vi
बलिम् बलि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपयोजयेत् उपयोजय् pos=v,p=3,n=s,l=vidhilin
pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सम्यग् सम्यक् pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
तस्करः तस्कर pos=n,g=m,c=1,n=s