Original

अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात् ।राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥ ९५ ॥

Segmented

अधर्म-ज्ञस्य विलयम् प्रजा गच्छन्ति अनिग्रहात् राजा मूलम् त्रिवर्गस्य अप्रमत्तो ऽनुपालयन्

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
विलयम् विलय pos=n,g=m,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अनिग्रहात् अनिग्रह pos=n,g=m,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
त्रिवर्गस्य त्रिवर्ग pos=n,g=m,c=6,n=s
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
ऽनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part