Original

सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ ९२ ॥

Segmented

सा भार्या या प्रियम् ब्रूते स पुत्रो यत्र निर्वृतिः तत् मित्रम् यत्र विश्वासः स देशो यत्र जीव्यते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
ब्रूते ब्रू pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
निर्वृतिः निर्वृति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
विश्वासः विश्वास pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
जीव्यते जीव् pos=v,p=3,n=s,l=lat