Original

कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ॥ ९० ॥

Segmented

कु मित्रे न अस्ति विश्वासः कु भार्यायाम् कुतो रतिः कु राज्ये निर्वृतिः न अस्ति कु देशे न प्रजीव्यते

Analysis

Word Lemma Parse
कु कु pos=i
मित्रे मित्र pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विश्वासः विश्वास pos=n,g=m,c=1,n=s
कु कु pos=i
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
कुतो कुतस् pos=i
रतिः रति pos=n,g=f,c=1,n=s
कु कु pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
निर्वृतिः निर्वृति pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कु कु pos=i
देशे देश pos=n,g=m,c=7,n=s
pos=i
प्रजीव्यते प्रजीव् pos=v,p=3,n=s,l=lat