Original

फलमेकं सुतायादाद्राजपुत्राय चापरम् ।अमृतास्वादसदृशं बलतेजोविवर्धनम् ।तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ॥ ९ ॥

Segmented

फलम् एकम् सुताय अदात् राज-पुत्राय च अपरम् अमृत-आस्वाद-सदृशम् बल-तेजः-विवर्धनम् तत्र अगच्छत् पराम् वृद्धिम् राज-पुत्रः फल-अशनात्

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
सुताय सुत pos=n,g=m,c=4,n=s
अदात् दा pos=v,p=3,n=s,l=lun
राज राजन् pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
अमृत अमृत pos=n,comp=y
आस्वाद आस्वाद pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
बल बल pos=n,comp=y
तेजः तेजस् pos=n,comp=y
विवर्धनम् विवर्धन pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
पराम् पर pos=n,g=f,c=2,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
फल फल pos=n,comp=y
अशनात् अशन pos=n,g=n,c=5,n=s