Original

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् ॥ ८९ ॥

Segmented

कु भार्याम् च कु पुत्रम् च कु राजानम् कु सौहृदम् कु संबन्धम् कु देशम् च दूरतः परिवर्जयेत्

Analysis

Word Lemma Parse
कु कु pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
कु कु pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
कु कु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
कु कु pos=i
सौहृदम् सौहृद pos=n,g=m,c=2,n=s
कु कु pos=i
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
कु कु pos=i
देशम् देश pos=n,g=m,c=2,n=s
pos=i
दूरतः दूरतस् pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin