Original

उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् ।अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥ ८७ ॥

Segmented

उत्पतेत् स रुजात् देशाद् व्याधि-दुर्भिक्ष-पीडितात् अन्यत्र वस्तुम् गच्छेद् वा वसेद् वा नित्य-मानितः

Analysis

Word Lemma Parse
उत्पतेत् उत्पत् pos=v,p=3,n=s,l=vidhilin
pos=i
रुजात् रुजा pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
व्याधि व्याधि pos=n,comp=y
दुर्भिक्ष दुर्भिक्ष pos=n,comp=y
पीडितात् पीडय् pos=va,g=m,c=5,n=s,f=part
अन्यत्र अन्यत्र pos=i
वस्तुम् वस् pos=vi
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
नित्य नित्य pos=a,comp=y
मानितः मानय् pos=va,g=m,c=1,n=s,f=part