Original

निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः ।एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥ ८२ ॥

Segmented

निवेशनम् च कुप्यम् च क्षेत्रम् भार्या सुहृद्-जनः एतानि उपचितानि आहुः सर्वत्र लभते पुमान्

Analysis

Word Lemma Parse
निवेशनम् निवेशन pos=n,g=n,c=1,n=s
pos=i
कुप्यम् कुप्य pos=n,g=n,c=1,n=s
pos=i
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
उपचितानि उपचि pos=va,g=n,c=2,n=p,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
सर्वत्र सर्वत्र pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s