Original

विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् ।मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥ ८१ ॥

Segmented

विद्या शौर्यम् च दाक्ष्यम् च बलम् धैर्यम् च पञ्चमम् मित्राणि सहजानि आहुः वर्तयन्ति इह यैः बुधाः

Analysis

Word Lemma Parse
विद्या विद्या pos=n,g=f,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
pos=i
बलम् बल pos=n,g=n,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=2,n=p
सहजानि सहज pos=a,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
इह इह pos=i
यैः यद् pos=n,g=n,c=3,n=p
बुधाः बुध pos=a,g=m,c=1,n=p