Original

समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् ।पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ॥ ८ ॥

Segmented

समुद्र-तीरम् गत्वा सा तु आजहार फल-द्वयम् पुष्टि-अर्थम् च स्व-पुत्रस्य राज-पुत्रस्य च एव ह

Analysis

Word Lemma Parse
समुद्र समुद्र pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
आजहार आहृ pos=v,p=3,n=s,l=lit
फल फल pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
पुष्टि पुष्टि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
स्व स्व pos=a,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
pos=i