Original

दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते ॥ ७८ ॥

Segmented

दैवम् पुरुषकारः च स्थितौ अन्योन्य-संश्रयात् उदात्तानाम् कर्म तन्त्रम् दैवम् क्लीबा उपासते

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=1,n=s
पुरुषकारः पुरुषकार pos=n,g=m,c=1,n=s
pos=i
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
अन्योन्य अन्योन्य pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s
उदात्तानाम् उदात्त pos=a,g=m,c=6,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
तन्त्रम् तन्त्र pos=n,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
क्लीबा क्लीब pos=a,g=m,c=1,n=p
उपासते उपास् pos=v,p=3,n=p,l=lat