Original

यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम् ।आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥ ७६ ॥

Segmented

यः च तिक्तम् कषायम् वा अपि आस्वाद-विधुरम् हितम् आहारम् कुरुते नित्यम् सो अमृत-त्वाय कल्पते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
तिक्तम् तिक्त pos=a,g=m,c=2,n=s
कषायम् कषाय pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
आस्वाद आस्वाद pos=n,comp=y
विधुरम् विधुर pos=a,g=m,c=2,n=s
हितम् हित pos=a,g=m,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
सो तद् pos=n,g=m,c=1,n=s
अमृत अमृत pos=a,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat