Original

दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते ।आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥ ७४ ॥

Segmented

दुष्टम् पन्थानम् आश्रित्य यो मोहाद् अभिपद्यते आत्मनो बलम् अज्ञात्वा तद्-अन्तम् तस्य जीवितम्

Analysis

Word Lemma Parse
दुष्टम् दुष् pos=va,g=m,c=2,n=s,f=part
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आश्रित्य आश्रि pos=vi
यो यद् pos=n,g=m,c=1,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
अज्ञात्वा अज्ञात्वा pos=i
तद् तद् pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s