Original

पूजन्युवाच ।यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति ।क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ॥ ७२ ॥

Segmented

पूजना उवाच यस्य इह व्रणिनौ पादौ पद्भ्याम् च परिसर्पति क्षण्येते तस्य तौ पादौ सु गुप्तम् अभिधावतः

Analysis

Word Lemma Parse
पूजना पूजनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
इह इह pos=i
व्रणिनौ व्रणिन् pos=a,g=m,c=1,n=d
पादौ पाद pos=n,g=m,c=1,n=d
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
pos=i
परिसर्पति परिसृप् pos=v,p=3,n=s,l=lat
क्षण्येते क्षन् pos=v,p=3,n=d,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
पादौ पाद pos=n,g=m,c=1,n=d
सु सु pos=i
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
अभिधावतः अभिधाव् pos=va,g=m,c=6,n=s,f=part