Original

ब्रह्मदत्त उवाच ।नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किंचन ।भयादेकतरान्नित्यं मृतकल्पा भवन्ति च ॥ ७१ ॥

Segmented

ब्रह्मदत्त उवाच न अविश्वासात् चिन्वते अर्थान् न ईहन्ते च अपि किंचन भयाद् एकतरात् नित्यम् मृत-कल्पाः भवन्ति च

Analysis

Word Lemma Parse
ब्रह्मदत्त ब्रह्मदत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अविश्वासात् अविश्वास pos=n,g=m,c=5,n=s
चिन्वते चि pos=v,p=3,n=p,l=lat
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
ईहन्ते ईह् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
एकतरात् एकतर pos=a,g=n,c=5,n=s
नित्यम् नित्यम् pos=i
मृत मृ pos=va,comp=y,f=part
कल्पाः कल्प pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i