Original

अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् ।समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत ॥ ७ ॥

Segmented

अभिप्रजाता सा तत्र पुत्रम् एकम् सु वर्चसम् सम-कालम् च राज्ञो ऽपि देव्याः पुत्रो व्यजायत

Analysis

Word Lemma Parse
अभिप्रजाता अभिप्रजन् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
सु सु pos=i
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
सम सम pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽपि अपि pos=i
देव्याः देवी pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan