Original

न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् ।आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ॥ ६८ ॥

Segmented

न हि वैराणि शाम्यन्ति कुलेष्व् आ दशमाद् युगात् आख्यातृ च विद्यन्ते कुले चेद् विद्यते पुमान्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वैराणि वैर pos=n,g=n,c=1,n=p
शाम्यन्ति शम् pos=v,p=3,n=p,l=lat
कुलेष्व् कुल pos=n,g=n,c=7,n=p
pos=i
दशमाद् दशम pos=a,g=n,c=5,n=s
युगात् युग pos=n,g=n,c=5,n=s
आख्यातृ आख्यातृ pos=n,g=m,c=1,n=p
pos=i
विद्यन्ते विद् pos=v,p=3,n=p,l=lat
कुले कुल pos=n,g=n,c=7,n=s
चेद् चेद् pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s