Original

ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा ।ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ॥ ६७ ॥

Segmented

ये वैरिणः श्रद्दधते सत्ये सत्येतरे ऽपि वा ते श्रद्दधाना वध्यन्ते मधु शुष्क-तृणैः यथा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
वैरिणः वैरिन् pos=n,g=m,c=1,n=p
श्रद्दधते श्रद्धा pos=v,p=3,n=p,l=lat
सत्ये सत्य pos=n,g=n,c=7,n=s
सत्येतरे सत्येतर pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
ते तद् pos=n,g=m,c=1,n=p
श्रद्दधाना श्रद्धा pos=va,g=m,c=1,n=p,f=part
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
मधु मधु pos=n,g=n,c=1,n=s
शुष्क शुष्क pos=a,comp=y
तृणैः तृण pos=n,g=n,c=3,n=p
यथा यथा pos=i