Original

निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः ।उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा ॥ ६६ ॥

Segmented

निश्चितः च अर्थ-शास्त्र-ज्ञैः अविश्वासः सुख-उदयः उशनाः च अथ गाथे द्वे प्रह्रादाय अब्रवीत् पुरा

Analysis

Word Lemma Parse
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part
pos=i
अर्थ अर्थ pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
अविश्वासः अविश्वास pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
उशनाः उशनस् pos=n,g=m,c=1,n=s
pos=i
अथ अथ pos=i
गाथे गाथा pos=n,g=f,c=2,n=d
द्वे द्वि pos=n,g=f,c=2,n=d
प्रह्रादाय प्रह्राद pos=n,g=m,c=4,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i