Original

वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति ।मृन्मयस्येव भग्नस्य तस्य संधिर्न विद्यते ॥ ६५ ॥

Segmented

वैरम् अन्तिकम् आसज्य यः प्रीतिम् कर्तुम् इच्छति मृद्-मयस्य इव भग्नस्य तस्य संधिः न विद्यते

Analysis

Word Lemma Parse
वैरम् वैर pos=n,g=n,c=2,n=s
अन्तिकम् अन्तिक pos=a,g=n,c=2,n=s
आसज्य आसञ्ज् pos=vi
यः यद् pos=n,g=m,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
मृद् मृद् pos=n,comp=y
मयस्य मय pos=a,g=m,c=6,n=s
इव इव pos=i
भग्नस्य भञ्ज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
संधिः संधि pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat