Original

यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् ।रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ॥ ६२ ॥

Segmented

यः तु शोचति दुःख-आर्तः स कथम् वक्तुम् उत्सहेत् रस-ज्ञः सर्व-दुःखस्य यथा आत्मनि तथा परे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वक्तुम् वच् pos=vi
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin
रस रस pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दुःखस्य दुःख pos=n,g=n,c=6,n=s
यथा यथा pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
तथा तथा pos=i
परे पर pos=n,g=m,c=7,n=s