Original

रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः ।सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ॥ ६ ॥

Segmented

रुत-ज्ञा सर्व-भूतानाम् यथा वै जीवजीवकः सर्व-ज्ञा सर्व-धर्म-ज्ञा तिर्यग्योनि-गता अपि सा

Analysis

Word Lemma Parse
रुत रुत pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
यथा यथा pos=i
वै वै pos=i
जीवजीवकः जीवजीवक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s