Original

सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ॥ ५८ ॥

Segmented

सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः दुःखाद् उद्विजते सर्वः सर्वस्य सुखम् ईप्सितम्

Analysis

Word Lemma Parse
सर्वस्य सर्व pos=n,g=m,c=6,n=s
दयिताः दयित pos=a,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
सर्वस्य सर्व pos=n,g=m,c=6,n=s
दयिताः दयित pos=a,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
दुःखाद् दुःख pos=n,g=n,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
सर्वः सर्व pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part