Original

भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः ।तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥ ५६ ॥

Segmented

भक्ष-अर्थम् क्रीडन-अर्थम् वा नरा वाञ्छन्ति पक्षिणः तृतीयो न अस्ति संयोगो वध-बन्धात् ऋते क्षमः

Analysis

Word Lemma Parse
भक्ष भक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्रीडन क्रीडन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
नरा नर pos=n,g=m,c=1,n=p
वाञ्छन्ति वाञ्छ् pos=v,p=3,n=p,l=lat
पक्षिणः पक्षिन् pos=n,g=m,c=2,n=p
तृतीयो तृतीय pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संयोगो संयोग pos=n,g=m,c=1,n=s
वध वध pos=n,comp=y
बन्धात् बन्ध pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
क्षमः क्षम pos=a,g=m,c=1,n=s