Original

प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः ।यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥ ५३ ॥

Segmented

प्रलापः क्रियते कस्मात् सु महान् शोक-मूर्छितैः यदि कालः प्रमाणम् ते कस्माद् धर्मो ऽस्ति कर्तृषु

Analysis

Word Lemma Parse
प्रलापः प्रलाप pos=n,g=m,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कस्मात् कस्मात् pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शोक शोक pos=n,comp=y
मूर्छितैः मूर्छय् pos=va,g=m,c=3,n=p,f=part
यदि यदि pos=i
कालः काल pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कस्माद् कस्मात् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कर्तृषु कर्तृ pos=a,g=m,c=7,n=p