Original

भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे ।यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ ५२ ॥

Segmented

भिषजो भेषजम् कर्तुम् कस्माद् इच्छन्ति रोगिणे यदि कालेन पच्यन्ते भेषजैः किम् प्रयोजनम्

Analysis

Word Lemma Parse
भिषजो भिषज् pos=n,g=m,c=1,n=p
भेषजम् भेषज pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
कस्माद् कस्मात् pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
रोगिणे रोगिन् pos=a,g=m,c=4,n=s
यदि यदि pos=i
कालेन काल pos=n,g=m,c=3,n=s
पच्यन्ते पच् pos=v,p=3,n=p,l=lat
भेषजैः भेषज pos=n,g=n,c=3,n=p
किम् pos=n,g=n,c=1,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s