Original

कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे ।यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥ ५१ ॥

Segmented

कस्माद् देव-असुराः पूर्वम् अन्योन्यम् अभिजघ्निरे यदि कालेन निर्याणम् सुख-दुःखे भव-अभवौ

Analysis

Word Lemma Parse
कस्माद् कस्मात् pos=i
देव देव pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्निरे अभिहन् pos=v,p=3,n=p,l=lit
यदि यदि pos=i
कालेन काल pos=n,g=m,c=3,n=s
निर्याणम् निर्याण pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=1,n=d