Original

पूजन्युवाच ।यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् ।कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते ॥ ५० ॥

Segmented

पूजना उवाच यदि कालः प्रमाणम् ते न वैरम् कस्यचिद् भवेत् कस्मात् तु अपचितिम् यान्ति बान्धवा बान्धवे हते

Analysis

Word Lemma Parse
पूजना पूजनी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
कालः काल pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
वैरम् वैर pos=n,g=n,c=1,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कस्मात् कस्मात् pos=i
तु तु pos=i
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
बान्धवा बान्धव pos=n,g=m,c=1,n=p
बान्धवे बान्धव pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part