Original

नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे ।कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ॥ ४८ ॥

Segmented

न अहम् प्रमाणम् न एव त्वम् अन्योन्य-करणे शुभे कालो नित्यम् उपाधत्ते सुखम् दुःखम् च देहिनाम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
करणे करण pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
कालो काल pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
उपाधत्ते उपाधा pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p