Original

तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह ।कार्यते चैव कालेन तन्निमित्तं हि जीवति ॥ ४६ ॥

Segmented

तुल्यम् च उभे प्रवर्तेते मरणम् जन्म च एव ह कार्यते च एव कालेन तद्-निमित्तम् हि जीवति

Analysis

Word Lemma Parse
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
प्रवर्तेते प्रवृत् pos=v,p=3,n=d,l=lat
मरणम् मरण pos=n,g=n,c=1,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
pos=i
कार्यते कारय् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
हि हि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat