Original

ब्रह्मदत्त उवाच ।कालेन क्रियते कार्यं तथैव विविधाः क्रियाः ।कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ॥ ४५ ॥

Segmented

ब्रह्मदत्त उवाच कालेन क्रियते कार्यम् तथा एव विविधाः क्रियाः कालेन एव प्रवर्तन्ते कः कस्य इह अपराध्यति

Analysis

Word Lemma Parse
ब्रह्मदत्त ब्रह्मदत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कालेन काल pos=n,g=m,c=3,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
विविधाः विविध pos=a,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
एव एव pos=i
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
कः pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
इह इह pos=i
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat