Original

नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् ।विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ॥ ४४ ॥

Segmented

न एव अपकारे कस्मिंश्चिद् अहम् त्वयि तथा भवान् विश्वासाद् उषिता पूर्वम् न इदानीम् विश्वसामि अहम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अपकारे अपकार pos=n,g=m,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
विश्वासाद् विश्वास pos=n,g=m,c=5,n=s
उषिता वस् pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
pos=i
इदानीम् इदानीम् pos=i
विश्वसामि विश्वस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s